कन्द् + णिच् + सन् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिकन्दयिषाञ्चक्रे / चिकन्दयिषांचक्रे / चिकन्दयिषाम्बभूवे / चिकन्दयिषांबभूवे / चिकन्दयिषामाहे
चिकन्दयिषाञ्चक्राते / चिकन्दयिषांचक्राते / चिकन्दयिषाम्बभूवाते / चिकन्दयिषांबभूवाते / चिकन्दयिषामासाते
चिकन्दयिषाञ्चक्रिरे / चिकन्दयिषांचक्रिरे / चिकन्दयिषाम्बभूविरे / चिकन्दयिषांबभूविरे / चिकन्दयिषामासिरे
मध्यम
चिकन्दयिषाञ्चकृषे / चिकन्दयिषांचकृषे / चिकन्दयिषाम्बभूविषे / चिकन्दयिषांबभूविषे / चिकन्दयिषामासिषे
चिकन्दयिषाञ्चक्राथे / चिकन्दयिषांचक्राथे / चिकन्दयिषाम्बभूवाथे / चिकन्दयिषांबभूवाथे / चिकन्दयिषामासाथे
चिकन्दयिषाञ्चकृढ्वे / चिकन्दयिषांचकृढ्वे / चिकन्दयिषाम्बभूविध्वे / चिकन्दयिषांबभूविध्वे / चिकन्दयिषाम्बभूविढ्वे / चिकन्दयिषांबभूविढ्वे / चिकन्दयिषामासिध्वे
उत्तम
चिकन्दयिषाञ्चक्रे / चिकन्दयिषांचक्रे / चिकन्दयिषाम्बभूवे / चिकन्दयिषांबभूवे / चिकन्दयिषामाहे
चिकन्दयिषाञ्चकृवहे / चिकन्दयिषांचकृवहे / चिकन्दयिषाम्बभूविवहे / चिकन्दयिषांबभूविवहे / चिकन्दयिषामासिवहे
चिकन्दयिषाञ्चकृमहे / चिकन्दयिषांचकृमहे / चिकन्दयिषाम्बभूविमहे / चिकन्दयिषांबभूविमहे / चिकन्दयिषामासिमहे