कन्द् + णिच् + सन् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकन्दयिषति
चिकन्दयिषतः
चिकन्दयिषन्ति
मध्यम
चिकन्दयिषसि
चिकन्दयिषथः
चिकन्दयिषथ
उत्तम
चिकन्दयिषामि
चिकन्दयिषावः
चिकन्दयिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकन्दयिषाञ्चकार / चिकन्दयिषांचकार / चिकन्दयिषाम्बभूव / चिकन्दयिषांबभूव / चिकन्दयिषामास
चिकन्दयिषाञ्चक्रतुः / चिकन्दयिषांचक्रतुः / चिकन्दयिषाम्बभूवतुः / चिकन्दयिषांबभूवतुः / चिकन्दयिषामासतुः
चिकन्दयिषाञ्चक्रुः / चिकन्दयिषांचक्रुः / चिकन्दयिषाम्बभूवुः / चिकन्दयिषांबभूवुः / चिकन्दयिषामासुः
मध्यम
चिकन्दयिषाञ्चकर्थ / चिकन्दयिषांचकर्थ / चिकन्दयिषाम्बभूविथ / चिकन्दयिषांबभूविथ / चिकन्दयिषामासिथ
चिकन्दयिषाञ्चक्रथुः / चिकन्दयिषांचक्रथुः / चिकन्दयिषाम्बभूवथुः / चिकन्दयिषांबभूवथुः / चिकन्दयिषामासथुः
चिकन्दयिषाञ्चक्र / चिकन्दयिषांचक्र / चिकन्दयिषाम्बभूव / चिकन्दयिषांबभूव / चिकन्दयिषामास
उत्तम
चिकन्दयिषाञ्चकर / चिकन्दयिषांचकर / चिकन्दयिषाञ्चकार / चिकन्दयिषांचकार / चिकन्दयिषाम्बभूव / चिकन्दयिषांबभूव / चिकन्दयिषामास
चिकन्दयिषाञ्चकृव / चिकन्दयिषांचकृव / चिकन्दयिषाम्बभूविव / चिकन्दयिषांबभूविव / चिकन्दयिषामासिव
चिकन्दयिषाञ्चकृम / चिकन्दयिषांचकृम / चिकन्दयिषाम्बभूविम / चिकन्दयिषांबभूविम / चिकन्दयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकन्दयिषिता
चिकन्दयिषितारौ
चिकन्दयिषितारः
मध्यम
चिकन्दयिषितासि
चिकन्दयिषितास्थः
चिकन्दयिषितास्थ
उत्तम
चिकन्दयिषितास्मि
चिकन्दयिषितास्वः
चिकन्दयिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकन्दयिषिष्यति
चिकन्दयिषिष्यतः
चिकन्दयिषिष्यन्ति
मध्यम
चिकन्दयिषिष्यसि
चिकन्दयिषिष्यथः
चिकन्दयिषिष्यथ
उत्तम
चिकन्दयिषिष्यामि
चिकन्दयिषिष्यावः
चिकन्दयिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकन्दयिषतात् / चिकन्दयिषताद् / चिकन्दयिषतु
चिकन्दयिषताम्
चिकन्दयिषन्तु
मध्यम
चिकन्दयिषतात् / चिकन्दयिषताद् / चिकन्दयिष
चिकन्दयिषतम्
चिकन्दयिषत
उत्तम
चिकन्दयिषाणि
चिकन्दयिषाव
चिकन्दयिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकन्दयिषत् / अचिकन्दयिषद्
अचिकन्दयिषताम्
अचिकन्दयिषन्
मध्यम
अचिकन्दयिषः
अचिकन्दयिषतम्
अचिकन्दयिषत
उत्तम
अचिकन्दयिषम्
अचिकन्दयिषाव
अचिकन्दयिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकन्दयिषेत् / चिकन्दयिषेद्
चिकन्दयिषेताम्
चिकन्दयिषेयुः
मध्यम
चिकन्दयिषेः
चिकन्दयिषेतम्
चिकन्दयिषेत
उत्तम
चिकन्दयिषेयम्
चिकन्दयिषेव
चिकन्दयिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकन्दयिष्यात् / चिकन्दयिष्याद्
चिकन्दयिष्यास्ताम्
चिकन्दयिष्यासुः
मध्यम
चिकन्दयिष्याः
चिकन्दयिष्यास्तम्
चिकन्दयिष्यास्त
उत्तम
चिकन्दयिष्यासम्
चिकन्दयिष्यास्व
चिकन्दयिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकन्दयिषीत् / अचिकन्दयिषीद्
अचिकन्दयिषिष्टाम्
अचिकन्दयिषिषुः
मध्यम
अचिकन्दयिषीः
अचिकन्दयिषिष्टम्
अचिकन्दयिषिष्ट
उत्तम
अचिकन्दयिषिषम्
अचिकन्दयिषिष्व
अचिकन्दयिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकन्दयिषिष्यत् / अचिकन्दयिषिष्यद्
अचिकन्दयिषिष्यताम्
अचिकन्दयिषिष्यन्
मध्यम
अचिकन्दयिषिष्यः
अचिकन्दयिषिष्यतम्
अचिकन्दयिषिष्यत
उत्तम
अचिकन्दयिषिष्यम्
अचिकन्दयिषिष्याव
अचिकन्दयिषिष्याम