कन्द् + णिच् + सन् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकन्दयिषते
चिकन्दयिषेते
चिकन्दयिषन्ते
मध्यम
चिकन्दयिषसे
चिकन्दयिषेथे
चिकन्दयिषध्वे
उत्तम
चिकन्दयिषे
चिकन्दयिषावहे
चिकन्दयिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकन्दयिषाञ्चक्रे / चिकन्दयिषांचक्रे / चिकन्दयिषाम्बभूव / चिकन्दयिषांबभूव / चिकन्दयिषामास
चिकन्दयिषाञ्चक्राते / चिकन्दयिषांचक्राते / चिकन्दयिषाम्बभूवतुः / चिकन्दयिषांबभूवतुः / चिकन्दयिषामासतुः
चिकन्दयिषाञ्चक्रिरे / चिकन्दयिषांचक्रिरे / चिकन्दयिषाम्बभूवुः / चिकन्दयिषांबभूवुः / चिकन्दयिषामासुः
मध्यम
चिकन्दयिषाञ्चकृषे / चिकन्दयिषांचकृषे / चिकन्दयिषाम्बभूविथ / चिकन्दयिषांबभूविथ / चिकन्दयिषामासिथ
चिकन्दयिषाञ्चक्राथे / चिकन्दयिषांचक्राथे / चिकन्दयिषाम्बभूवथुः / चिकन्दयिषांबभूवथुः / चिकन्दयिषामासथुः
चिकन्दयिषाञ्चकृढ्वे / चिकन्दयिषांचकृढ्वे / चिकन्दयिषाम्बभूव / चिकन्दयिषांबभूव / चिकन्दयिषामास
उत्तम
चिकन्दयिषाञ्चक्रे / चिकन्दयिषांचक्रे / चिकन्दयिषाम्बभूव / चिकन्दयिषांबभूव / चिकन्दयिषामास
चिकन्दयिषाञ्चकृवहे / चिकन्दयिषांचकृवहे / चिकन्दयिषाम्बभूविव / चिकन्दयिषांबभूविव / चिकन्दयिषामासिव
चिकन्दयिषाञ्चकृमहे / चिकन्दयिषांचकृमहे / चिकन्दयिषाम्बभूविम / चिकन्दयिषांबभूविम / चिकन्दयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकन्दयिषिता
चिकन्दयिषितारौ
चिकन्दयिषितारः
मध्यम
चिकन्दयिषितासे
चिकन्दयिषितासाथे
चिकन्दयिषिताध्वे
उत्तम
चिकन्दयिषिताहे
चिकन्दयिषितास्वहे
चिकन्दयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकन्दयिषिष्यते
चिकन्दयिषिष्येते
चिकन्दयिषिष्यन्ते
मध्यम
चिकन्दयिषिष्यसे
चिकन्दयिषिष्येथे
चिकन्दयिषिष्यध्वे
उत्तम
चिकन्दयिषिष्ये
चिकन्दयिषिष्यावहे
चिकन्दयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकन्दयिषताम्
चिकन्दयिषेताम्
चिकन्दयिषन्ताम्
मध्यम
चिकन्दयिषस्व
चिकन्दयिषेथाम्
चिकन्दयिषध्वम्
उत्तम
चिकन्दयिषै
चिकन्दयिषावहै
चिकन्दयिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकन्दयिषत
अचिकन्दयिषेताम्
अचिकन्दयिषन्त
मध्यम
अचिकन्दयिषथाः
अचिकन्दयिषेथाम्
अचिकन्दयिषध्वम्
उत्तम
अचिकन्दयिषे
अचिकन्दयिषावहि
अचिकन्दयिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकन्दयिषेत
चिकन्दयिषेयाताम्
चिकन्दयिषेरन्
मध्यम
चिकन्दयिषेथाः
चिकन्दयिषेयाथाम्
चिकन्दयिषेध्वम्
उत्तम
चिकन्दयिषेय
चिकन्दयिषेवहि
चिकन्दयिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकन्दयिषिषीष्ट
चिकन्दयिषिषीयास्ताम्
चिकन्दयिषिषीरन्
मध्यम
चिकन्दयिषिषीष्ठाः
चिकन्दयिषिषीयास्थाम्
चिकन्दयिषिषीध्वम्
उत्तम
चिकन्दयिषिषीय
चिकन्दयिषिषीवहि
चिकन्दयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकन्दयिषिष्ट
अचिकन्दयिषिषाताम्
अचिकन्दयिषिषत
मध्यम
अचिकन्दयिषिष्ठाः
अचिकन्दयिषिषाथाम्
अचिकन्दयिषिढ्वम्
उत्तम
अचिकन्दयिषिषि
अचिकन्दयिषिष्वहि
अचिकन्दयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकन्दयिषिष्यत
अचिकन्दयिषिष्येताम्
अचिकन्दयिषिष्यन्त
मध्यम
अचिकन्दयिषिष्यथाः
अचिकन्दयिषिष्येथाम्
अचिकन्दयिषिष्यध्वम्
उत्तम
अचिकन्दयिषिष्ये
अचिकन्दयिषिष्यावहि
अचिकन्दयिषिष्यामहि