कन्द् + णिच् + सन् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिकन्दयिषतात् / चिकन्दयिषताद् / चिकन्दयिषतु
चिकन्दयिषताम्
चिकन्दयिषन्तु
मध्यम
चिकन्दयिषतात् / चिकन्दयिषताद् / चिकन्दयिष
चिकन्दयिषतम्
चिकन्दयिषत
उत्तम
चिकन्दयिषाणि
चिकन्दयिषाव
चिकन्दयिषाम