कन्द् + णिच् + सन् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचिकन्दयिषिष्यत् / अचिकन्दयिषिष्यद्
अचिकन्दयिषिष्यताम्
अचिकन्दयिषिष्यन्
मध्यम
अचिकन्दयिषिष्यः
अचिकन्दयिषिष्यतम्
अचिकन्दयिषिष्यत
उत्तम
अचिकन्दयिषिष्यम्
अचिकन्दयिषिष्याव
अचिकन्दयिषिष्याम