कन्द् + णिच् + सन् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिकन्दयिषिता
चिकन्दयिषितारौ
चिकन्दयिषितारः
मध्यम
चिकन्दयिषितासि
चिकन्दयिषितास्थः
चिकन्दयिषितास्थ
उत्तम
चिकन्दयिषितास्मि
चिकन्दयिषितास्वः
चिकन्दयिषितास्मः