कन्द् + णिच् + सन् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
चिकन्दयिषाञ्चकार / चिकन्दयिषांचकार / चिकन्दयिषाम्बभूव / चिकन्दयिषांबभूव / चिकन्दयिषामास
चिकन्दयिषाञ्चक्रतुः / चिकन्दयिषांचक्रतुः / चिकन्दयिषाम्बभूवतुः / चिकन्दयिषांबभूवतुः / चिकन्दयिषामासतुः
चिकन्दयिषाञ्चक्रुः / चिकन्दयिषांचक्रुः / चिकन्दयिषाम्बभूवुः / चिकन्दयिषांबभूवुः / चिकन्दयिषामासुः
मध्यम
चिकन्दयिषाञ्चकर्थ / चिकन्दयिषांचकर्थ / चिकन्दयिषाम्बभूविथ / चिकन्दयिषांबभूविथ / चिकन्दयिषामासिथ
चिकन्दयिषाञ्चक्रथुः / चिकन्दयिषांचक्रथुः / चिकन्दयिषाम्बभूवथुः / चिकन्दयिषांबभूवथुः / चिकन्दयिषामासथुः
चिकन्दयिषाञ्चक्र / चिकन्दयिषांचक्र / चिकन्दयिषाम्बभूव / चिकन्दयिषांबभूव / चिकन्दयिषामास
उत्तम
चिकन्दयिषाञ्चकर / चिकन्दयिषांचकर / चिकन्दयिषाञ्चकार / चिकन्दयिषांचकार / चिकन्दयिषाम्बभूव / चिकन्दयिषांबभूव / चिकन्दयिषामास
चिकन्दयिषाञ्चकृव / चिकन्दयिषांचकृव / चिकन्दयिषाम्बभूविव / चिकन्दयिषांबभूविव / चिकन्दयिषामासिव
चिकन्दयिषाञ्चकृम / चिकन्दयिषांचकृम / चिकन्दयिषाम्बभूविम / चिकन्दयिषांबभूविम / चिकन्दयिषामासिम