कन्द् + णिच् + सन् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिकन्दयिषाञ्चक्रे / चिकन्दयिषांचक्रे / चिकन्दयिषाम्बभूव / चिकन्दयिषांबभूव / चिकन्दयिषामास
चिकन्दयिषाञ्चक्राते / चिकन्दयिषांचक्राते / चिकन्दयिषाम्बभूवतुः / चिकन्दयिषांबभूवतुः / चिकन्दयिषामासतुः
चिकन्दयिषाञ्चक्रिरे / चिकन्दयिषांचक्रिरे / चिकन्दयिषाम्बभूवुः / चिकन्दयिषांबभूवुः / चिकन्दयिषामासुः
मध्यम
चिकन्दयिषाञ्चकृषे / चिकन्दयिषांचकृषे / चिकन्दयिषाम्बभूविथ / चिकन्दयिषांबभूविथ / चिकन्दयिषामासिथ
चिकन्दयिषाञ्चक्राथे / चिकन्दयिषांचक्राथे / चिकन्दयिषाम्बभूवथुः / चिकन्दयिषांबभूवथुः / चिकन्दयिषामासथुः
चिकन्दयिषाञ्चकृढ्वे / चिकन्दयिषांचकृढ्वे / चिकन्दयिषाम्बभूव / चिकन्दयिषांबभूव / चिकन्दयिषामास
उत्तम
चिकन्दयिषाञ्चक्रे / चिकन्दयिषांचक्रे / चिकन्दयिषाम्बभूव / चिकन्दयिषांबभूव / चिकन्दयिषामास
चिकन्दयिषाञ्चकृवहे / चिकन्दयिषांचकृवहे / चिकन्दयिषाम्बभूविव / चिकन्दयिषांबभूविव / चिकन्दयिषामासिव
चिकन्दयिषाञ्चकृमहे / चिकन्दयिषांचकृमहे / चिकन्दयिषाम्बभूविम / चिकन्दयिषांबभूविम / चिकन्दयिषामासिम