कन्द् + णिच् + सन् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
चिकन्दयिष्यात् / चिकन्दयिष्याद्
चिकन्दयिष्यास्ताम्
चिकन्दयिष्यासुः
मध्यम
चिकन्दयिष्याः
चिकन्दयिष्यास्तम्
चिकन्दयिष्यास्त
उत्तम
चिकन्दयिष्यासम्
चिकन्दयिष्यास्व
चिकन्दयिष्यास्म