कथ धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कथ्येत
कथ्येयाताम्
कथ्येरन्
मध्यम
कथ्येथाः
कथ्येयाथाम्
कथ्येध्वम्
उत्तम
कथ्येय
कथ्येवहि
कथ्येमहि