कथ धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कथिष्यते / कथयिष्यते
कथिष्येते / कथयिष्येते
कथिष्यन्ते / कथयिष्यन्ते
मध्यम
कथिष्यसे / कथयिष्यसे
कथिष्येथे / कथयिष्येथे
कथिष्यध्वे / कथयिष्यध्वे
उत्तम
कथिष्ये / कथयिष्ये
कथिष्यावहे / कथयिष्यावहे
कथिष्यामहे / कथयिष्यामहे