कथ धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कथिता / कथयिता
कथितारौ / कथयितारौ
कथितारः / कथयितारः
मध्यम
कथितासे / कथयितासे
कथितासाथे / कथयितासाथे
कथिताध्वे / कथयिताध्वे
उत्तम
कथिताहे / कथयिताहे
कथितास्वहे / कथयितास्वहे
कथितास्महे / कथयितास्महे