कथ धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकथि
अकथिषाताम् / अकथयिषाताम्
अकथिषत / अकथयिषत
मध्यम
अकथिष्ठाः / अकथयिष्ठाः
अकथिषाथाम् / अकथयिषाथाम्
अकथिढ्वम् / अकथयिढ्वम् / अकथयिध्वम्
उत्तम
अकथिषि / अकथयिषि
अकथिष्वहि / अकथयिष्वहि
अकथिष्महि / अकथयिष्महि