कथ धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूवे / कथयांबभूवे / कथयामाहे
कथयाञ्चक्राते / कथयांचक्राते / कथयाम्बभूवाते / कथयांबभूवाते / कथयामासाते
कथयाञ्चक्रिरे / कथयांचक्रिरे / कथयाम्बभूविरे / कथयांबभूविरे / कथयामासिरे
मध्यम
कथयाञ्चकृषे / कथयांचकृषे / कथयाम्बभूविषे / कथयांबभूविषे / कथयामासिषे
कथयाञ्चक्राथे / कथयांचक्राथे / कथयाम्बभूवाथे / कथयांबभूवाथे / कथयामासाथे
कथयाञ्चकृढ्वे / कथयांचकृढ्वे / कथयाम्बभूविध्वे / कथयांबभूविध्वे / कथयाम्बभूविढ्वे / कथयांबभूविढ्वे / कथयामासिध्वे
उत्तम
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूवे / कथयांबभूवे / कथयामाहे
कथयाञ्चकृवहे / कथयांचकृवहे / कथयाम्बभूविवहे / कथयांबभूविवहे / कथयामासिवहे
कथयाञ्चकृमहे / कथयांचकृमहे / कथयाम्बभूविमहे / कथयांबभूविमहे / कथयामासिमहे