कथ धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कथिषीष्ट / कथयिषीष्ट
कथिषीयास्ताम् / कथयिषीयास्ताम्
कथिषीरन् / कथयिषीरन्
मध्यम
कथिषीष्ठाः / कथयिषीष्ठाः
कथिषीयास्थाम् / कथयिषीयास्थाम्
कथिषीध्वम् / कथयिषीढ्वम् / कथयिषीध्वम्
उत्तम
कथिषीय / कथयिषीय
कथिषीवहि / कथयिषीवहि
कथिषीमहि / कथयिषीमहि