कथ धातुरूपाणि - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कथयति
कथयतः
कथयन्ति
मध्यम
कथयसि
कथयथः
कथयथ
उत्तम
कथयामि
कथयावः
कथयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कथयाञ्चकार / कथयांचकार / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चक्रतुः / कथयांचक्रतुः / कथयाम्बभूवतुः / कथयांबभूवतुः / कथयामासतुः
कथयाञ्चक्रुः / कथयांचक्रुः / कथयाम्बभूवुः / कथयांबभूवुः / कथयामासुः
मध्यम
कथयाञ्चकर्थ / कथयांचकर्थ / कथयाम्बभूविथ / कथयांबभूविथ / कथयामासिथ
कथयाञ्चक्रथुः / कथयांचक्रथुः / कथयाम्बभूवथुः / कथयांबभूवथुः / कथयामासथुः
कथयाञ्चक्र / कथयांचक्र / कथयाम्बभूव / कथयांबभूव / कथयामास
उत्तम
कथयाञ्चकर / कथयांचकर / कथयाञ्चकार / कथयांचकार / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चकृव / कथयांचकृव / कथयाम्बभूविव / कथयांबभूविव / कथयामासिव
कथयाञ्चकृम / कथयांचकृम / कथयाम्बभूविम / कथयांबभूविम / कथयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कथयिता
कथयितारौ
कथयितारः
मध्यम
कथयितासि
कथयितास्थः
कथयितास्थ
उत्तम
कथयितास्मि
कथयितास्वः
कथयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कथयिष्यति
कथयिष्यतः
कथयिष्यन्ति
मध्यम
कथयिष्यसि
कथयिष्यथः
कथयिष्यथ
उत्तम
कथयिष्यामि
कथयिष्यावः
कथयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कथयतात् / कथयताद् / कथयतु
कथयताम्
कथयन्तु
मध्यम
कथयतात् / कथयताद् / कथय
कथयतम्
कथयत
उत्तम
कथयानि
कथयाव
कथयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकथयत् / अकथयद्
अकथयताम्
अकथयन्
मध्यम
अकथयः
अकथयतम्
अकथयत
उत्तम
अकथयम्
अकथयाव
अकथयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कथयेत् / कथयेद्
कथयेताम्
कथयेयुः
मध्यम
कथयेः
कथयेतम्
कथयेत
उत्तम
कथयेयम्
कथयेव
कथयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कथ्यात् / कथ्याद्
कथ्यास्ताम्
कथ्यासुः
मध्यम
कथ्याः
कथ्यास्तम्
कथ्यास्त
उत्तम
कथ्यासम्
कथ्यास्व
कथ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचकथत् / अचकथद्
अचकथताम्
अचकथन्
मध्यम
अचकथः
अचकथतम्
अचकथत
उत्तम
अचकथम्
अचकथाव
अचकथाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकथयिष्यत् / अकथयिष्यद्
अकथयिष्यताम्
अकथयिष्यन्
मध्यम
अकथयिष्यः
अकथयिष्यतम्
अकथयिष्यत
उत्तम
अकथयिष्यम्
अकथयिष्याव
अकथयिष्याम