कथ धातुरूपाणि - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कथयते
कथयेते
कथयन्ते
मध्यम
कथयसे
कथयेथे
कथयध्वे
उत्तम
कथये
कथयावहे
कथयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चक्राते / कथयांचक्राते / कथयाम्बभूवतुः / कथयांबभूवतुः / कथयामासतुः
कथयाञ्चक्रिरे / कथयांचक्रिरे / कथयाम्बभूवुः / कथयांबभूवुः / कथयामासुः
मध्यम
कथयाञ्चकृषे / कथयांचकृषे / कथयाम्बभूविथ / कथयांबभूविथ / कथयामासिथ
कथयाञ्चक्राथे / कथयांचक्राथे / कथयाम्बभूवथुः / कथयांबभूवथुः / कथयामासथुः
कथयाञ्चकृढ्वे / कथयांचकृढ्वे / कथयाम्बभूव / कथयांबभूव / कथयामास
उत्तम
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चकृवहे / कथयांचकृवहे / कथयाम्बभूविव / कथयांबभूविव / कथयामासिव
कथयाञ्चकृमहे / कथयांचकृमहे / कथयाम्बभूविम / कथयांबभूविम / कथयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कथयिता
कथयितारौ
कथयितारः
मध्यम
कथयितासे
कथयितासाथे
कथयिताध्वे
उत्तम
कथयिताहे
कथयितास्वहे
कथयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कथयिष्यते
कथयिष्येते
कथयिष्यन्ते
मध्यम
कथयिष्यसे
कथयिष्येथे
कथयिष्यध्वे
उत्तम
कथयिष्ये
कथयिष्यावहे
कथयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कथयताम्
कथयेताम्
कथयन्ताम्
मध्यम
कथयस्व
कथयेथाम्
कथयध्वम्
उत्तम
कथयै
कथयावहै
कथयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकथयत
अकथयेताम्
अकथयन्त
मध्यम
अकथयथाः
अकथयेथाम्
अकथयध्वम्
उत्तम
अकथये
अकथयावहि
अकथयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कथयेत
कथयेयाताम्
कथयेरन्
मध्यम
कथयेथाः
कथयेयाथाम्
कथयेध्वम्
उत्तम
कथयेय
कथयेवहि
कथयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कथयिषीष्ट
कथयिषीयास्ताम्
कथयिषीरन्
मध्यम
कथयिषीष्ठाः
कथयिषीयास्थाम्
कथयिषीढ्वम् / कथयिषीध्वम्
उत्तम
कथयिषीय
कथयिषीवहि
कथयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचकथत
अचकथेताम्
अचकथन्त
मध्यम
अचकथथाः
अचकथेथाम्
अचकथध्वम्
उत्तम
अचकथे
अचकथावहि
अचकथामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकथयिष्यत
अकथयिष्येताम्
अकथयिष्यन्त
मध्यम
अकथयिष्यथाः
अकथयिष्येथाम्
अकथयिष्यध्वम्
उत्तम
अकथयिष्ये
अकथयिष्यावहि
अकथयिष्यामहि