कथ धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कथयतात् / कथयताद् / कथयतु
कथयताम्
कथयन्तु
मध्यम
कथयतात् / कथयताद् / कथय
कथयतम्
कथयत
उत्तम
कथयानि
कथयाव
कथयाम