कथ धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कथयिष्यति
कथयिष्यतः
कथयिष्यन्ति
मध्यम
कथयिष्यसि
कथयिष्यथः
कथयिष्यथ
उत्तम
कथयिष्यामि
कथयिष्यावः
कथयिष्यामः