कथ धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कथयिष्यते
कथयिष्येते
कथयिष्यन्ते
मध्यम
कथयिष्यसे
कथयिष्येथे
कथयिष्यध्वे
उत्तम
कथयिष्ये
कथयिष्यावहे
कथयिष्यामहे