कथ धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकथयिष्यत् / अकथयिष्यद्
अकथयिष्यताम्
अकथयिष्यन्
मध्यम
अकथयिष्यः
अकथयिष्यतम्
अकथयिष्यत
उत्तम
अकथयिष्यम्
अकथयिष्याव
अकथयिष्याम