कथ धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकथयिष्यत
अकथयिष्येताम्
अकथयिष्यन्त
मध्यम
अकथयिष्यथाः
अकथयिष्येथाम्
अकथयिष्यध्वम्
उत्तम
अकथयिष्ये
अकथयिष्यावहि
अकथयिष्यामहि