कथ धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कथयिता
कथयितारौ
कथयितारः
मध्यम
कथयितासि
कथयितास्थः
कथयितास्थ
उत्तम
कथयितास्मि
कथयितास्वः
कथयितास्मः