कथ धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कथयाञ्चकार / कथयांचकार / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चक्रतुः / कथयांचक्रतुः / कथयाम्बभूवतुः / कथयांबभूवतुः / कथयामासतुः
कथयाञ्चक्रुः / कथयांचक्रुः / कथयाम्बभूवुः / कथयांबभूवुः / कथयामासुः
मध्यम
कथयाञ्चकर्थ / कथयांचकर्थ / कथयाम्बभूविथ / कथयांबभूविथ / कथयामासिथ
कथयाञ्चक्रथुः / कथयांचक्रथुः / कथयाम्बभूवथुः / कथयांबभूवथुः / कथयामासथुः
कथयाञ्चक्र / कथयांचक्र / कथयाम्बभूव / कथयांबभूव / कथयामास
उत्तम
कथयाञ्चकर / कथयांचकर / कथयाञ्चकार / कथयांचकार / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चकृव / कथयांचकृव / कथयाम्बभूविव / कथयांबभूविव / कथयामासिव
कथयाञ्चकृम / कथयांचकृम / कथयाम्बभूविम / कथयांबभूविम / कथयामासिम