कथ धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चक्राते / कथयांचक्राते / कथयाम्बभूवतुः / कथयांबभूवतुः / कथयामासतुः
कथयाञ्चक्रिरे / कथयांचक्रिरे / कथयाम्बभूवुः / कथयांबभूवुः / कथयामासुः
मध्यम
कथयाञ्चकृषे / कथयांचकृषे / कथयाम्बभूविथ / कथयांबभूविथ / कथयामासिथ
कथयाञ्चक्राथे / कथयांचक्राथे / कथयाम्बभूवथुः / कथयांबभूवथुः / कथयामासथुः
कथयाञ्चकृढ्वे / कथयांचकृढ्वे / कथयाम्बभूव / कथयांबभूव / कथयामास
उत्तम
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चकृवहे / कथयांचकृवहे / कथयाम्बभूविव / कथयांबभूविव / कथयामासिव
कथयाञ्चकृमहे / कथयांचकृमहे / कथयाम्बभूविम / कथयांबभूविम / कथयामासिम