कथ धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकथयत् / अकथयद्
अकथयताम्
अकथयन्
मध्यम
अकथयः
अकथयतम्
अकथयत
उत्तम
अकथयम्
अकथयाव
अकथयाम