कथ धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कथ्यात् / कथ्याद्
कथ्यास्ताम्
कथ्यासुः
मध्यम
कथ्याः
कथ्यास्तम्
कथ्यास्त
उत्तम
कथ्यासम्
कथ्यास्व
कथ्यास्म