कथ धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कथयिषीष्ट
कथयिषीयास्ताम्
कथयिषीरन्
मध्यम
कथयिषीष्ठाः
कथयिषीयास्थाम्
कथयिषीढ्वम् / कथयिषीध्वम्
उत्तम
कथयिषीय
कथयिषीवहि
कथयिषीमहि