कत्थ् + सन् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिकत्थिषाञ्चक्रे / चिकत्थिषांचक्रे / चिकत्थिषाम्बभूवे / चिकत्थिषांबभूवे / चिकत्थिषामाहे
चिकत्थिषाञ्चक्राते / चिकत्थिषांचक्राते / चिकत्थिषाम्बभूवाते / चिकत्थिषांबभूवाते / चिकत्थिषामासाते
चिकत्थिषाञ्चक्रिरे / चिकत्थिषांचक्रिरे / चिकत्थिषाम्बभूविरे / चिकत्थिषांबभूविरे / चिकत्थिषामासिरे
मध्यम
चिकत्थिषाञ्चकृषे / चिकत्थिषांचकृषे / चिकत्थिषाम्बभूविषे / चिकत्थिषांबभूविषे / चिकत्थिषामासिषे
चिकत्थिषाञ्चक्राथे / चिकत्थिषांचक्राथे / चिकत्थिषाम्बभूवाथे / चिकत्थिषांबभूवाथे / चिकत्थिषामासाथे
चिकत्थिषाञ्चकृढ्वे / चिकत्थिषांचकृढ्वे / चिकत्थिषाम्बभूविध्वे / चिकत्थिषांबभूविध्वे / चिकत्थिषाम्बभूविढ्वे / चिकत्थिषांबभूविढ्वे / चिकत्थिषामासिध्वे
उत्तम
चिकत्थिषाञ्चक्रे / चिकत्थिषांचक्रे / चिकत्थिषाम्बभूवे / चिकत्थिषांबभूवे / चिकत्थिषामाहे
चिकत्थिषाञ्चकृवहे / चिकत्थिषांचकृवहे / चिकत्थिषाम्बभूविवहे / चिकत्थिषांबभूविवहे / चिकत्थिषामासिवहे
चिकत्थिषाञ्चकृमहे / चिकत्थिषांचकृमहे / चिकत्थिषाम्बभूविमहे / चिकत्थिषांबभूविमहे / चिकत्थिषामासिमहे