कत्थ् + सन् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थिषते
चिकत्थिषेते
चिकत्थिषन्ते
मध्यम
चिकत्थिषसे
चिकत्थिषेथे
चिकत्थिषध्वे
उत्तम
चिकत्थिषे
चिकत्थिषावहे
चिकत्थिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थिषाञ्चक्रे / चिकत्थिषांचक्रे / चिकत्थिषाम्बभूव / चिकत्थिषांबभूव / चिकत्थिषामास
चिकत्थिषाञ्चक्राते / चिकत्थिषांचक्राते / चिकत्थिषाम्बभूवतुः / चिकत्थिषांबभूवतुः / चिकत्थिषामासतुः
चिकत्थिषाञ्चक्रिरे / चिकत्थिषांचक्रिरे / चिकत्थिषाम्बभूवुः / चिकत्थिषांबभूवुः / चिकत्थिषामासुः
मध्यम
चिकत्थिषाञ्चकृषे / चिकत्थिषांचकृषे / चिकत्थिषाम्बभूविथ / चिकत्थिषांबभूविथ / चिकत्थिषामासिथ
चिकत्थिषाञ्चक्राथे / चिकत्थिषांचक्राथे / चिकत्थिषाम्बभूवथुः / चिकत्थिषांबभूवथुः / चिकत्थिषामासथुः
चिकत्थिषाञ्चकृढ्वे / चिकत्थिषांचकृढ्वे / चिकत्थिषाम्बभूव / चिकत्थिषांबभूव / चिकत्थिषामास
उत्तम
चिकत्थिषाञ्चक्रे / चिकत्थिषांचक्रे / चिकत्थिषाम्बभूव / चिकत्थिषांबभूव / चिकत्थिषामास
चिकत्थिषाञ्चकृवहे / चिकत्थिषांचकृवहे / चिकत्थिषाम्बभूविव / चिकत्थिषांबभूविव / चिकत्थिषामासिव
चिकत्थिषाञ्चकृमहे / चिकत्थिषांचकृमहे / चिकत्थिषाम्बभूविम / चिकत्थिषांबभूविम / चिकत्थिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थिषिता
चिकत्थिषितारौ
चिकत्थिषितारः
मध्यम
चिकत्थिषितासे
चिकत्थिषितासाथे
चिकत्थिषिताध्वे
उत्तम
चिकत्थिषिताहे
चिकत्थिषितास्वहे
चिकत्थिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थिषिष्यते
चिकत्थिषिष्येते
चिकत्थिषिष्यन्ते
मध्यम
चिकत्थिषिष्यसे
चिकत्थिषिष्येथे
चिकत्थिषिष्यध्वे
उत्तम
चिकत्थिषिष्ये
चिकत्थिषिष्यावहे
चिकत्थिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थिषताम्
चिकत्थिषेताम्
चिकत्थिषन्ताम्
मध्यम
चिकत्थिषस्व
चिकत्थिषेथाम्
चिकत्थिषध्वम्
उत्तम
चिकत्थिषै
चिकत्थिषावहै
चिकत्थिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकत्थिषत
अचिकत्थिषेताम्
अचिकत्थिषन्त
मध्यम
अचिकत्थिषथाः
अचिकत्थिषेथाम्
अचिकत्थिषध्वम्
उत्तम
अचिकत्थिषे
अचिकत्थिषावहि
अचिकत्थिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थिषेत
चिकत्थिषेयाताम्
चिकत्थिषेरन्
मध्यम
चिकत्थिषेथाः
चिकत्थिषेयाथाम्
चिकत्थिषेध्वम्
उत्तम
चिकत्थिषेय
चिकत्थिषेवहि
चिकत्थिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थिषिषीष्ट
चिकत्थिषिषीयास्ताम्
चिकत्थिषिषीरन्
मध्यम
चिकत्थिषिषीष्ठाः
चिकत्थिषिषीयास्थाम्
चिकत्थिषिषीध्वम्
उत्तम
चिकत्थिषिषीय
चिकत्थिषिषीवहि
चिकत्थिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकत्थिषिष्ट
अचिकत्थिषिषाताम्
अचिकत्थिषिषत
मध्यम
अचिकत्थिषिष्ठाः
अचिकत्थिषिषाथाम्
अचिकत्थिषिढ्वम्
उत्तम
अचिकत्थिषिषि
अचिकत्थिषिष्वहि
अचिकत्थिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकत्थिषिष्यत
अचिकत्थिषिष्येताम्
अचिकत्थिषिष्यन्त
मध्यम
अचिकत्थिषिष्यथाः
अचिकत्थिषिष्येथाम्
अचिकत्थिषिष्यध्वम्
उत्तम
अचिकत्थिषिष्ये
अचिकत्थिषिष्यावहि
अचिकत्थिषिष्यामहि