कत्थ् + यङ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकत्थ्यते
चाकत्थ्येते
चाकत्थ्यन्ते
मध्यम
चाकत्थ्यसे
चाकत्थ्येथे
चाकत्थ्यध्वे
उत्तम
चाकत्थ्ये
चाकत्थ्यावहे
चाकत्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकत्थाञ्चक्रे / चाकत्थांचक्रे / चाकत्थाम्बभूव / चाकत्थांबभूव / चाकत्थामास
चाकत्थाञ्चक्राते / चाकत्थांचक्राते / चाकत्थाम्बभूवतुः / चाकत्थांबभूवतुः / चाकत्थामासतुः
चाकत्थाञ्चक्रिरे / चाकत्थांचक्रिरे / चाकत्थाम्बभूवुः / चाकत्थांबभूवुः / चाकत्थामासुः
मध्यम
चाकत्थाञ्चकृषे / चाकत्थांचकृषे / चाकत्थाम्बभूविथ / चाकत्थांबभूविथ / चाकत्थामासिथ
चाकत्थाञ्चक्राथे / चाकत्थांचक्राथे / चाकत्थाम्बभूवथुः / चाकत्थांबभूवथुः / चाकत्थामासथुः
चाकत्थाञ्चकृढ्वे / चाकत्थांचकृढ्वे / चाकत्थाम्बभूव / चाकत्थांबभूव / चाकत्थामास
उत्तम
चाकत्थाञ्चक्रे / चाकत्थांचक्रे / चाकत्थाम्बभूव / चाकत्थांबभूव / चाकत्थामास
चाकत्थाञ्चकृवहे / चाकत्थांचकृवहे / चाकत्थाम्बभूविव / चाकत्थांबभूविव / चाकत्थामासिव
चाकत्थाञ्चकृमहे / चाकत्थांचकृमहे / चाकत्थाम्बभूविम / चाकत्थांबभूविम / चाकत्थामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकत्थिता
चाकत्थितारौ
चाकत्थितारः
मध्यम
चाकत्थितासे
चाकत्थितासाथे
चाकत्थिताध्वे
उत्तम
चाकत्थिताहे
चाकत्थितास्वहे
चाकत्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकत्थिष्यते
चाकत्थिष्येते
चाकत्थिष्यन्ते
मध्यम
चाकत्थिष्यसे
चाकत्थिष्येथे
चाकत्थिष्यध्वे
उत्तम
चाकत्थिष्ये
चाकत्थिष्यावहे
चाकत्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकत्थ्यताम्
चाकत्थ्येताम्
चाकत्थ्यन्ताम्
मध्यम
चाकत्थ्यस्व
चाकत्थ्येथाम्
चाकत्थ्यध्वम्
उत्तम
चाकत्थ्यै
चाकत्थ्यावहै
चाकत्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाकत्थ्यत
अचाकत्थ्येताम्
अचाकत्थ्यन्त
मध्यम
अचाकत्थ्यथाः
अचाकत्थ्येथाम्
अचाकत्थ्यध्वम्
उत्तम
अचाकत्थ्ये
अचाकत्थ्यावहि
अचाकत्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चाकत्थ्येत
चाकत्थ्येयाताम्
चाकत्थ्येरन्
मध्यम
चाकत्थ्येथाः
चाकत्थ्येयाथाम्
चाकत्थ्येध्वम्
उत्तम
चाकत्थ्येय
चाकत्थ्येवहि
चाकत्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चाकत्थिषीष्ट
चाकत्थिषीयास्ताम्
चाकत्थिषीरन्
मध्यम
चाकत्थिषीष्ठाः
चाकत्थिषीयास्थाम्
चाकत्थिषीध्वम्
उत्तम
चाकत्थिषीय
चाकत्थिषीवहि
चाकत्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाकत्थिष्ट
अचाकत्थिषाताम्
अचाकत्थिषत
मध्यम
अचाकत्थिष्ठाः
अचाकत्थिषाथाम्
अचाकत्थिढ्वम्
उत्तम
अचाकत्थिषि
अचाकत्थिष्वहि
अचाकत्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाकत्थिष्यत
अचाकत्थिष्येताम्
अचाकत्थिष्यन्त
मध्यम
अचाकत्थिष्यथाः
अचाकत्थिष्येथाम्
अचाकत्थिष्यध्वम्
उत्तम
अचाकत्थिष्ये
अचाकत्थिष्यावहि
अचाकत्थिष्यामहि