कत्थ् + णिच् + सन् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थयिषति
चिकत्थयिषतः
चिकत्थयिषन्ति
मध्यम
चिकत्थयिषसि
चिकत्थयिषथः
चिकत्थयिषथ
उत्तम
चिकत्थयिषामि
चिकत्थयिषावः
चिकत्थयिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थयिषाञ्चकार / चिकत्थयिषांचकार / चिकत्थयिषाम्बभूव / चिकत्थयिषांबभूव / चिकत्थयिषामास
चिकत्थयिषाञ्चक्रतुः / चिकत्थयिषांचक्रतुः / चिकत्थयिषाम्बभूवतुः / चिकत्थयिषांबभूवतुः / चिकत्थयिषामासतुः
चिकत्थयिषाञ्चक्रुः / चिकत्थयिषांचक्रुः / चिकत्थयिषाम्बभूवुः / चिकत्थयिषांबभूवुः / चिकत्थयिषामासुः
मध्यम
चिकत्थयिषाञ्चकर्थ / चिकत्थयिषांचकर्थ / चिकत्थयिषाम्बभूविथ / चिकत्थयिषांबभूविथ / चिकत्थयिषामासिथ
चिकत्थयिषाञ्चक्रथुः / चिकत्थयिषांचक्रथुः / चिकत्थयिषाम्बभूवथुः / चिकत्थयिषांबभूवथुः / चिकत्थयिषामासथुः
चिकत्थयिषाञ्चक्र / चिकत्थयिषांचक्र / चिकत्थयिषाम्बभूव / चिकत्थयिषांबभूव / चिकत्थयिषामास
उत्तम
चिकत्थयिषाञ्चकर / चिकत्थयिषांचकर / चिकत्थयिषाञ्चकार / चिकत्थयिषांचकार / चिकत्थयिषाम्बभूव / चिकत्थयिषांबभूव / चिकत्थयिषामास
चिकत्थयिषाञ्चकृव / चिकत्थयिषांचकृव / चिकत्थयिषाम्बभूविव / चिकत्थयिषांबभूविव / चिकत्थयिषामासिव
चिकत्थयिषाञ्चकृम / चिकत्थयिषांचकृम / चिकत्थयिषाम्बभूविम / चिकत्थयिषांबभूविम / चिकत्थयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थयिषिता
चिकत्थयिषितारौ
चिकत्थयिषितारः
मध्यम
चिकत्थयिषितासि
चिकत्थयिषितास्थः
चिकत्थयिषितास्थ
उत्तम
चिकत्थयिषितास्मि
चिकत्थयिषितास्वः
चिकत्थयिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थयिषिष्यति
चिकत्थयिषिष्यतः
चिकत्थयिषिष्यन्ति
मध्यम
चिकत्थयिषिष्यसि
चिकत्थयिषिष्यथः
चिकत्थयिषिष्यथ
उत्तम
चिकत्थयिषिष्यामि
चिकत्थयिषिष्यावः
चिकत्थयिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थयिषतात् / चिकत्थयिषताद् / चिकत्थयिषतु
चिकत्थयिषताम्
चिकत्थयिषन्तु
मध्यम
चिकत्थयिषतात् / चिकत्थयिषताद् / चिकत्थयिष
चिकत्थयिषतम्
चिकत्थयिषत
उत्तम
चिकत्थयिषाणि
चिकत्थयिषाव
चिकत्थयिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकत्थयिषत् / अचिकत्थयिषद्
अचिकत्थयिषताम्
अचिकत्थयिषन्
मध्यम
अचिकत्थयिषः
अचिकत्थयिषतम्
अचिकत्थयिषत
उत्तम
अचिकत्थयिषम्
अचिकत्थयिषाव
अचिकत्थयिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थयिषेत् / चिकत्थयिषेद्
चिकत्थयिषेताम्
चिकत्थयिषेयुः
मध्यम
चिकत्थयिषेः
चिकत्थयिषेतम्
चिकत्थयिषेत
उत्तम
चिकत्थयिषेयम्
चिकत्थयिषेव
चिकत्थयिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकत्थयिष्यात् / चिकत्थयिष्याद्
चिकत्थयिष्यास्ताम्
चिकत्थयिष्यासुः
मध्यम
चिकत्थयिष्याः
चिकत्थयिष्यास्तम्
चिकत्थयिष्यास्त
उत्तम
चिकत्थयिष्यासम्
चिकत्थयिष्यास्व
चिकत्थयिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकत्थयिषीत् / अचिकत्थयिषीद्
अचिकत्थयिषिष्टाम्
अचिकत्थयिषिषुः
मध्यम
अचिकत्थयिषीः
अचिकत्थयिषिष्टम्
अचिकत्थयिषिष्ट
उत्तम
अचिकत्थयिषिषम्
अचिकत्थयिषिष्व
अचिकत्थयिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकत्थयिषिष्यत् / अचिकत्थयिषिष्यद्
अचिकत्थयिषिष्यताम्
अचिकत्थयिषिष्यन्
मध्यम
अचिकत्थयिषिष्यः
अचिकत्थयिषिष्यतम्
अचिकत्थयिषिष्यत
उत्तम
अचिकत्थयिषिष्यम्
अचिकत्थयिषिष्याव
अचिकत्थयिषिष्याम