कत्थ् + णिच् + सन् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्
लट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लिट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लोट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
विधिलिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
आशीर्लिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लट् लकारः
एक
द्वि
बहु
प्रथम
चिकत्थयिषते
चिकत्थयिषेते
चिकत्थयिषन्ते
मध्यम
चिकत्थयिषसे
चिकत्थयिषेथे
चिकत्थयिषध्वे
उत्तम
चिकत्थयिषे
चिकत्थयिषावहे
चिकत्थयिषामहे
लिट् लकारः
एक
द्वि
बहु
प्रथम
चिकत्थयिषाञ्चक्रे / चिकत्थयिषांचक्रे / चिकत्थयिषाम्बभूव / चिकत्थयिषांबभूव / चिकत्थयिषामास
चिकत्थयिषाञ्चक्राते / चिकत्थयिषांचक्राते / चिकत्थयिषाम्बभूवतुः / चिकत्थयिषांबभूवतुः / चिकत्थयिषामासतुः
चिकत्थयिषाञ्चक्रिरे / चिकत्थयिषांचक्रिरे / चिकत्थयिषाम्बभूवुः / चिकत्थयिषांबभूवुः / चिकत्थयिषामासुः
मध्यम
चिकत्थयिषाञ्चकृषे / चिकत्थयिषांचकृषे / चिकत्थयिषाम्बभूविथ / चिकत्थयिषांबभूविथ / चिकत्थयिषामासिथ
चिकत्थयिषाञ्चक्राथे / चिकत्थयिषांचक्राथे / चिकत्थयिषाम्बभूवथुः / चिकत्थयिषांबभूवथुः / चिकत्थयिषामासथुः
चिकत्थयिषाञ्चकृढ्वे / चिकत्थयिषांचकृढ्वे / चिकत्थयिषाम्बभूव / चिकत्थयिषांबभूव / चिकत्थयिषामास
उत्तम
चिकत्थयिषाञ्चक्रे / चिकत्थयिषांचक्रे / चिकत्थयिषाम्बभूव / चिकत्थयिषांबभूव / चिकत्थयिषामास
चिकत्थयिषाञ्चकृवहे / चिकत्थयिषांचकृवहे / चिकत्थयिषाम्बभूविव / चिकत्थयिषांबभूविव / चिकत्थयिषामासिव
चिकत्थयिषाञ्चकृमहे / चिकत्थयिषांचकृमहे / चिकत्थयिषाम्बभूविम / चिकत्थयिषांबभूविम / चिकत्थयिषामासिम
लुट् लकारः
एक
द्वि
बहु
प्रथम
चिकत्थयिषिता
चिकत्थयिषितारौ
चिकत्थयिषितारः
मध्यम
चिकत्थयिषितासे
चिकत्थयिषितासाथे
चिकत्थयिषिताध्वे
उत्तम
चिकत्थयिषिताहे
चिकत्थयिषितास्वहे
चिकत्थयिषितास्महे
लृट् लकारः
एक
द्वि
बहु
प्रथम
चिकत्थयिषिष्यते
चिकत्थयिषिष्येते
चिकत्थयिषिष्यन्ते
मध्यम
चिकत्थयिषिष्यसे
चिकत्थयिषिष्येथे
चिकत्थयिषिष्यध्वे
उत्तम
चिकत्थयिषिष्ये
चिकत्थयिषिष्यावहे
चिकत्थयिषिष्यामहे
लोट् लकारः
एक
द्वि
बहु
प्रथम
चिकत्थयिषताम्
चिकत्थयिषेताम्
चिकत्थयिषन्ताम्
मध्यम
चिकत्थयिषस्व
चिकत्थयिषेथाम्
चिकत्थयिषध्वम्
उत्तम
चिकत्थयिषै
चिकत्थयिषावहै
चिकत्थयिषामहै
लङ् लकारः
एक
द्वि
बहु
प्रथम
अचिकत्थयिषत
अचिकत्थयिषेताम्
अचिकत्थयिषन्त
मध्यम
अचिकत्थयिषथाः
अचिकत्थयिषेथाम्
अचिकत्थयिषध्वम्
उत्तम
अचिकत्थयिषे
अचिकत्थयिषावहि
अचिकत्थयिषामहि
विधिलिङ् लकारः
एक
द्वि
बहु
प्रथम
चिकत्थयिषेत
चिकत्थयिषेयाताम्
चिकत्थयिषेरन्
मध्यम
चिकत्थयिषेथाः
चिकत्थयिषेयाथाम्
चिकत्थयिषेध्वम्
उत्तम
चिकत्थयिषेय
चिकत्थयिषेवहि
चिकत्थयिषेमहि
आशीर्लिङ् लकारः
एक
द्वि
बहु
प्रथम
चिकत्थयिषिषीष्ट
चिकत्थयिषिषीयास्ताम्
चिकत्थयिषिषीरन्
मध्यम
चिकत्थयिषिषीष्ठाः
चिकत्थयिषिषीयास्थाम्
चिकत्थयिषिषीध्वम्
उत्तम
चिकत्थयिषिषीय
चिकत्थयिषिषीवहि
चिकत्थयिषिषीमहि
लुङ् लकारः
एक
द्वि
बहु
प्रथम
अचिकत्थयिषिष्ट
अचिकत्थयिषिषाताम्
अचिकत्थयिषिषत
मध्यम
अचिकत्थयिषिष्ठाः
अचिकत्थयिषिषाथाम्
अचिकत्थयिषिढ्वम्
उत्तम
अचिकत्थयिषिषि
अचिकत्थयिषिष्वहि
अचिकत्थयिषिष्महि
लृङ् लकारः
एक
द्वि
बहु
प्रथम
अचिकत्थयिषिष्यत
अचिकत्थयिषिष्येताम्
अचिकत्थयिषिष्यन्त
मध्यम
अचिकत्थयिषिष्यथाः
अचिकत्थयिषिष्येथाम्
अचिकत्थयिषिष्यध्वम्
उत्तम
अचिकत्थयिषिष्ये
अचिकत्थयिषिष्यावहि
अचिकत्थयिषिष्यामहि