कत्थ् + णिच् + सन् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
चिकत्थयिषतात् / चिकत्थयिषताद् / चिकत्थयिषतु
चिकत्थयिषताम्
चिकत्थयिषन्तु
मध्यम
चिकत्थयिषतात् / चिकत्थयिषताद् / चिकत्थयिष
चिकत्थयिषतम्
चिकत्थयिषत
उत्तम
चिकत्थयिषाणि
चिकत्थयिषाव
चिकत्थयिषाम