कत्थ् + णिच् + सन् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
अचिकत्थयिषिष्यत् / अचिकत्थयिषिष्यद्
अचिकत्थयिषिष्यताम्
अचिकत्थयिषिष्यन्
मध्यम
अचिकत्थयिषिष्यः
अचिकत्थयिषिष्यतम्
अचिकत्थयिषिष्यत
उत्तम
अचिकत्थयिषिष्यम्
अचिकत्थयिषिष्याव
अचिकत्थयिषिष्याम