कत्थ् + णिच् + सन् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिकत्थयिषाञ्चक्रे / चिकत्थयिषांचक्रे / चिकत्थयिषाम्बभूव / चिकत्थयिषांबभूव / चिकत्थयिषामास
चिकत्थयिषाञ्चक्राते / चिकत्थयिषांचक्राते / चिकत्थयिषाम्बभूवतुः / चिकत्थयिषांबभूवतुः / चिकत्थयिषामासतुः
चिकत्थयिषाञ्चक्रिरे / चिकत्थयिषांचक्रिरे / चिकत्थयिषाम्बभूवुः / चिकत्थयिषांबभूवुः / चिकत्थयिषामासुः
मध्यम
चिकत्थयिषाञ्चकृषे / चिकत्थयिषांचकृषे / चिकत्थयिषाम्बभूविथ / चिकत्थयिषांबभूविथ / चिकत्थयिषामासिथ
चिकत्थयिषाञ्चक्राथे / चिकत्थयिषांचक्राथे / चिकत्थयिषाम्बभूवथुः / चिकत्थयिषांबभूवथुः / चिकत्थयिषामासथुः
चिकत्थयिषाञ्चकृढ्वे / चिकत्थयिषांचकृढ्वे / चिकत्थयिषाम्बभूव / चिकत्थयिषांबभूव / चिकत्थयिषामास
उत्तम
चिकत्थयिषाञ्चक्रे / चिकत्थयिषांचक्रे / चिकत्थयिषाम्बभूव / चिकत्थयिषांबभूव / चिकत्थयिषामास
चिकत्थयिषाञ्चकृवहे / चिकत्थयिषांचकृवहे / चिकत्थयिषाम्बभूविव / चिकत्थयिषांबभूविव / चिकत्थयिषामासिव
चिकत्थयिषाञ्चकृमहे / चिकत्थयिषांचकृमहे / चिकत्थयिषाम्बभूविम / चिकत्थयिषांबभूविम / चिकत्थयिषामासिम