कण् धातुरूपाणि - कणँ निमीलने - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
काणिता / काणयिता
काणितारौ / काणयितारौ
काणितारः / काणयितारः
मध्यम
काणितासे / काणयितासे
काणितासाथे / काणयितासाथे
काणिताध्वे / काणयिताध्वे
उत्तम
काणिताहे / काणयिताहे
काणितास्वहे / काणयितास्वहे
काणितास्महे / काणयितास्महे