कण् धातुरूपाणि - कणँ निमीलने - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
काणयाञ्चक्रे / काणयांचक्रे / काणयाम्बभूवे / काणयांबभूवे / काणयामाहे
काणयाञ्चक्राते / काणयांचक्राते / काणयाम्बभूवाते / काणयांबभूवाते / काणयामासाते
काणयाञ्चक्रिरे / काणयांचक्रिरे / काणयाम्बभूविरे / काणयांबभूविरे / काणयामासिरे
मध्यम
काणयाञ्चकृषे / काणयांचकृषे / काणयाम्बभूविषे / काणयांबभूविषे / काणयामासिषे
काणयाञ्चक्राथे / काणयांचक्राथे / काणयाम्बभूवाथे / काणयांबभूवाथे / काणयामासाथे
काणयाञ्चकृढ्वे / काणयांचकृढ्वे / काणयाम्बभूविध्वे / काणयांबभूविध्वे / काणयाम्बभूविढ्वे / काणयांबभूविढ्वे / काणयामासिध्वे
उत्तम
काणयाञ्चक्रे / काणयांचक्रे / काणयाम्बभूवे / काणयांबभूवे / काणयामाहे
काणयाञ्चकृवहे / काणयांचकृवहे / काणयाम्बभूविवहे / काणयांबभूविवहे / काणयामासिवहे
काणयाञ्चकृमहे / काणयांचकृमहे / काणयाम्बभूविमहे / काणयांबभूविमहे / काणयामासिमहे