कण् धातुरूपाणि - कणँ निमीलने - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
काणिषीष्ट / काणयिषीष्ट
काणिषीयास्ताम् / काणयिषीयास्ताम्
काणिषीरन् / काणयिषीरन्
मध्यम
काणिषीष्ठाः / काणयिषीष्ठाः
काणिषीयास्थाम् / काणयिषीयास्थाम्
काणिषीध्वम् / काणयिषीढ्वम् / काणयिषीध्वम्
उत्तम
काणिषीय / काणयिषीय
काणिषीवहि / काणयिषीवहि
काणिषीमहि / काणयिषीमहि