कण् धातुरूपाणि - कणँ निमीलने - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
काणयतात् / काणयताद् / काणयतु
काणयताम्
काणयन्तु
मध्यम
काणयतात् / काणयताद् / काणय
काणयतम्
काणयत
उत्तम
काणयानि
काणयाव
काणयाम