कण् धातुरूपाणि - कणँ निमीलने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
काणयाञ्चकार / काणयांचकार / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चक्रतुः / काणयांचक्रतुः / काणयाम्बभूवतुः / काणयांबभूवतुः / काणयामासतुः
काणयाञ्चक्रुः / काणयांचक्रुः / काणयाम्बभूवुः / काणयांबभूवुः / काणयामासुः
मध्यम
काणयाञ्चकर्थ / काणयांचकर्थ / काणयाम्बभूविथ / काणयांबभूविथ / काणयामासिथ
काणयाञ्चक्रथुः / काणयांचक्रथुः / काणयाम्बभूवथुः / काणयांबभूवथुः / काणयामासथुः
काणयाञ्चक्र / काणयांचक्र / काणयाम्बभूव / काणयांबभूव / काणयामास
उत्तम
काणयाञ्चकर / काणयांचकर / काणयाञ्चकार / काणयांचकार / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चकृव / काणयांचकृव / काणयाम्बभूविव / काणयांबभूविव / काणयामासिव
काणयाञ्चकृम / काणयांचकृम / काणयाम्बभूविम / काणयांबभूविम / काणयामासिम