कण् धातुरूपाणि - कणँ निमीलने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
काणयाञ्चक्रे / काणयांचक्रे / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चक्राते / काणयांचक्राते / काणयाम्बभूवतुः / काणयांबभूवतुः / काणयामासतुः
काणयाञ्चक्रिरे / काणयांचक्रिरे / काणयाम्बभूवुः / काणयांबभूवुः / काणयामासुः
मध्यम
काणयाञ्चकृषे / काणयांचकृषे / काणयाम्बभूविथ / काणयांबभूविथ / काणयामासिथ
काणयाञ्चक्राथे / काणयांचक्राथे / काणयाम्बभूवथुः / काणयांबभूवथुः / काणयामासथुः
काणयाञ्चकृढ्वे / काणयांचकृढ्वे / काणयाम्बभूव / काणयांबभूव / काणयामास
उत्तम
काणयाञ्चक्रे / काणयांचक्रे / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चकृवहे / काणयांचकृवहे / काणयाम्बभूविव / काणयांबभूविव / काणयामासिव
काणयाञ्चकृमहे / काणयांचकृमहे / काणयाम्बभूविम / काणयांबभूविम / काणयामासिम