कञ्च् + यङ्लुक् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकञ्चीति / चाकङ्क्ति
चाकङ्क्तः
चाकञ्चति
मध्यम
चाकञ्चीषि / चाकङ्क्षि
चाकङ्क्थः
चाकङ्क्थ
उत्तम
चाकञ्चीमि / चाकञ्च्मि
चाकञ्च्वः
चाकञ्च्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकञ्चाञ्चकार / चाकञ्चांचकार / चाकञ्चाम्बभूव / चाकञ्चांबभूव / चाकञ्चामास
चाकञ्चाञ्चक्रतुः / चाकञ्चांचक्रतुः / चाकञ्चाम्बभूवतुः / चाकञ्चांबभूवतुः / चाकञ्चामासतुः
चाकञ्चाञ्चक्रुः / चाकञ्चांचक्रुः / चाकञ्चाम्बभूवुः / चाकञ्चांबभूवुः / चाकञ्चामासुः
मध्यम
चाकञ्चाञ्चकर्थ / चाकञ्चांचकर्थ / चाकञ्चाम्बभूविथ / चाकञ्चांबभूविथ / चाकञ्चामासिथ
चाकञ्चाञ्चक्रथुः / चाकञ्चांचक्रथुः / चाकञ्चाम्बभूवथुः / चाकञ्चांबभूवथुः / चाकञ्चामासथुः
चाकञ्चाञ्चक्र / चाकञ्चांचक्र / चाकञ्चाम्बभूव / चाकञ्चांबभूव / चाकञ्चामास
उत्तम
चाकञ्चाञ्चकर / चाकञ्चांचकर / चाकञ्चाञ्चकार / चाकञ्चांचकार / चाकञ्चाम्बभूव / चाकञ्चांबभूव / चाकञ्चामास
चाकञ्चाञ्चकृव / चाकञ्चांचकृव / चाकञ्चाम्बभूविव / चाकञ्चांबभूविव / चाकञ्चामासिव
चाकञ्चाञ्चकृम / चाकञ्चांचकृम / चाकञ्चाम्बभूविम / चाकञ्चांबभूविम / चाकञ्चामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकञ्चिता
चाकञ्चितारौ
चाकञ्चितारः
मध्यम
चाकञ्चितासि
चाकञ्चितास्थः
चाकञ्चितास्थ
उत्तम
चाकञ्चितास्मि
चाकञ्चितास्वः
चाकञ्चितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकञ्चिष्यति
चाकञ्चिष्यतः
चाकञ्चिष्यन्ति
मध्यम
चाकञ्चिष्यसि
चाकञ्चिष्यथः
चाकञ्चिष्यथ
उत्तम
चाकञ्चिष्यामि
चाकञ्चिष्यावः
चाकञ्चिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकङ्क्तात् / चाकङ्क्ताद् / चाकञ्चीतु / चाकङ्क्तु
चाकङ्क्ताम्
चाकञ्चतु
मध्यम
चाकङ्क्तात् / चाकङ्क्ताद् / चाकङ्ग्धि
चाकङ्क्तम्
चाकङ्क्त
उत्तम
चाकञ्चानि
चाकञ्चाव
चाकञ्चाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाकञ्चीत् / अचाकञ्चीद् / अचाकङ्
अचाकङ्क्ताम्
अचाकञ्चुः
मध्यम
अचाकञ्चीः / अचाकङ्
अचाकङ्क्तम्
अचाकङ्क्त
उत्तम
अचाकञ्चम्
अचाकञ्च्व
अचाकञ्च्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चाकञ्च्यात् / चाकञ्च्याद्
चाकञ्च्याताम्
चाकञ्च्युः
मध्यम
चाकञ्च्याः
चाकञ्च्यातम्
चाकञ्च्यात
उत्तम
चाकञ्च्याम्
चाकञ्च्याव
चाकञ्च्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चाकञ्च्यात् / चाकञ्च्याद्
चाकञ्च्यास्ताम्
चाकञ्च्यासुः
मध्यम
चाकञ्च्याः
चाकञ्च्यास्तम्
चाकञ्च्यास्त
उत्तम
चाकञ्च्यासम्
चाकञ्च्यास्व
चाकञ्च्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाकञ्चीत् / अचाकञ्चीद्
अचाकञ्चिष्टाम्
अचाकञ्चिषुः
मध्यम
अचाकञ्चीः
अचाकञ्चिष्टम्
अचाकञ्चिष्ट
उत्तम
अचाकञ्चिषम्
अचाकञ्चिष्व
अचाकञ्चिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाकञ्चिष्यत् / अचाकञ्चिष्यद्
अचाकञ्चिष्यताम्
अचाकञ्चिष्यन्
मध्यम
अचाकञ्चिष्यः
अचाकञ्चिष्यतम्
अचाकञ्चिष्यत
उत्तम
अचाकञ्चिष्यम्
अचाकञ्चिष्याव
अचाकञ्चिष्याम