कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कङ्किषीष्ट
कङ्किषीयास्ताम्
कङ्किषीरन्
मध्यम
कङ्किषीष्ठाः
कङ्किषीयास्थाम्
कङ्किषीध्वम्
उत्तम
कङ्किषीय
कङ्किषीवहि
कङ्किषीमहि