कख् + सन् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकखिषति
चिकखिषतः
चिकखिषन्ति
मध्यम
चिकखिषसि
चिकखिषथः
चिकखिषथ
उत्तम
चिकखिषामि
चिकखिषावः
चिकखिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकखिषाञ्चकार / चिकखिषांचकार / चिकखिषाम्बभूव / चिकखिषांबभूव / चिकखिषामास
चिकखिषाञ्चक्रतुः / चिकखिषांचक्रतुः / चिकखिषाम्बभूवतुः / चिकखिषांबभूवतुः / चिकखिषामासतुः
चिकखिषाञ्चक्रुः / चिकखिषांचक्रुः / चिकखिषाम्बभूवुः / चिकखिषांबभूवुः / चिकखिषामासुः
मध्यम
चिकखिषाञ्चकर्थ / चिकखिषांचकर्थ / चिकखिषाम्बभूविथ / चिकखिषांबभूविथ / चिकखिषामासिथ
चिकखिषाञ्चक्रथुः / चिकखिषांचक्रथुः / चिकखिषाम्बभूवथुः / चिकखिषांबभूवथुः / चिकखिषामासथुः
चिकखिषाञ्चक्र / चिकखिषांचक्र / चिकखिषाम्बभूव / चिकखिषांबभूव / चिकखिषामास
उत्तम
चिकखिषाञ्चकर / चिकखिषांचकर / चिकखिषाञ्चकार / चिकखिषांचकार / चिकखिषाम्बभूव / चिकखिषांबभूव / चिकखिषामास
चिकखिषाञ्चकृव / चिकखिषांचकृव / चिकखिषाम्बभूविव / चिकखिषांबभूविव / चिकखिषामासिव
चिकखिषाञ्चकृम / चिकखिषांचकृम / चिकखिषाम्बभूविम / चिकखिषांबभूविम / चिकखिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकखिषिता
चिकखिषितारौ
चिकखिषितारः
मध्यम
चिकखिषितासि
चिकखिषितास्थः
चिकखिषितास्थ
उत्तम
चिकखिषितास्मि
चिकखिषितास्वः
चिकखिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकखिषिष्यति
चिकखिषिष्यतः
चिकखिषिष्यन्ति
मध्यम
चिकखिषिष्यसि
चिकखिषिष्यथः
चिकखिषिष्यथ
उत्तम
चिकखिषिष्यामि
चिकखिषिष्यावः
चिकखिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकखिषतात् / चिकखिषताद् / चिकखिषतु
चिकखिषताम्
चिकखिषन्तु
मध्यम
चिकखिषतात् / चिकखिषताद् / चिकखिष
चिकखिषतम्
चिकखिषत
उत्तम
चिकखिषाणि
चिकखिषाव
चिकखिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकखिषत् / अचिकखिषद्
अचिकखिषताम्
अचिकखिषन्
मध्यम
अचिकखिषः
अचिकखिषतम्
अचिकखिषत
उत्तम
अचिकखिषम्
अचिकखिषाव
अचिकखिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकखिषेत् / चिकखिषेद्
चिकखिषेताम्
चिकखिषेयुः
मध्यम
चिकखिषेः
चिकखिषेतम्
चिकखिषेत
उत्तम
चिकखिषेयम्
चिकखिषेव
चिकखिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकखिष्यात् / चिकखिष्याद्
चिकखिष्यास्ताम्
चिकखिष्यासुः
मध्यम
चिकखिष्याः
चिकखिष्यास्तम्
चिकखिष्यास्त
उत्तम
चिकखिष्यासम्
चिकखिष्यास्व
चिकखिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकखिषीत् / अचिकखिषीद्
अचिकखिषिष्टाम्
अचिकखिषिषुः
मध्यम
अचिकखिषीः
अचिकखिषिष्टम्
अचिकखिषिष्ट
उत्तम
अचिकखिषिषम्
अचिकखिषिष्व
अचिकखिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकखिषिष्यत् / अचिकखिषिष्यद्
अचिकखिषिष्यताम्
अचिकखिषिष्यन्
मध्यम
अचिकखिषिष्यः
अचिकखिषिष्यतम्
अचिकखिषिष्यत
उत्तम
अचिकखिषिष्यम्
अचिकखिषिष्याव
अचिकखिषिष्याम