कख् + सन् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिकखिषाञ्चकार / चिकखिषांचकार / चिकखिषाम्बभूव / चिकखिषांबभूव / चिकखिषामास
चिकखिषाञ्चक्रतुः / चिकखिषांचक्रतुः / चिकखिषाम्बभूवतुः / चिकखिषांबभूवतुः / चिकखिषामासतुः
चिकखिषाञ्चक्रुः / चिकखिषांचक्रुः / चिकखिषाम्बभूवुः / चिकखिषांबभूवुः / चिकखिषामासुः
मध्यम
चिकखिषाञ्चकर्थ / चिकखिषांचकर्थ / चिकखिषाम्बभूविथ / चिकखिषांबभूविथ / चिकखिषामासिथ
चिकखिषाञ्चक्रथुः / चिकखिषांचक्रथुः / चिकखिषाम्बभूवथुः / चिकखिषांबभूवथुः / चिकखिषामासथुः
चिकखिषाञ्चक्र / चिकखिषांचक्र / चिकखिषाम्बभूव / चिकखिषांबभूव / चिकखिषामास
उत्तम
चिकखिषाञ्चकर / चिकखिषांचकर / चिकखिषाञ्चकार / चिकखिषांचकार / चिकखिषाम्बभूव / चिकखिषांबभूव / चिकखिषामास
चिकखिषाञ्चकृव / चिकखिषांचकृव / चिकखिषाम्बभूविव / चिकखिषांबभूविव / चिकखिषामासिव
चिकखिषाञ्चकृम / चिकखिषांचकृम / चिकखिषाम्बभूविम / चिकखिषांबभूविम / चिकखिषामासिम