कख् + णिच्+सन् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकाखयिषति
चिकाखयिषतः
चिकाखयिषन्ति
मध्यम
चिकाखयिषसि
चिकाखयिषथः
चिकाखयिषथ
उत्तम
चिकाखयिषामि
चिकाखयिषावः
चिकाखयिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकाखयिषाञ्चकार / चिकाखयिषांचकार / चिकाखयिषाम्बभूव / चिकाखयिषांबभूव / चिकाखयिषामास
चिकाखयिषाञ्चक्रतुः / चिकाखयिषांचक्रतुः / चिकाखयिषाम्बभूवतुः / चिकाखयिषांबभूवतुः / चिकाखयिषामासतुः
चिकाखयिषाञ्चक्रुः / चिकाखयिषांचक्रुः / चिकाखयिषाम्बभूवुः / चिकाखयिषांबभूवुः / चिकाखयिषामासुः
मध्यम
चिकाखयिषाञ्चकर्थ / चिकाखयिषांचकर्थ / चिकाखयिषाम्बभूविथ / चिकाखयिषांबभूविथ / चिकाखयिषामासिथ
चिकाखयिषाञ्चक्रथुः / चिकाखयिषांचक्रथुः / चिकाखयिषाम्बभूवथुः / चिकाखयिषांबभूवथुः / चिकाखयिषामासथुः
चिकाखयिषाञ्चक्र / चिकाखयिषांचक्र / चिकाखयिषाम्बभूव / चिकाखयिषांबभूव / चिकाखयिषामास
उत्तम
चिकाखयिषाञ्चकर / चिकाखयिषांचकर / चिकाखयिषाञ्चकार / चिकाखयिषांचकार / चिकाखयिषाम्बभूव / चिकाखयिषांबभूव / चिकाखयिषामास
चिकाखयिषाञ्चकृव / चिकाखयिषांचकृव / चिकाखयिषाम्बभूविव / चिकाखयिषांबभूविव / चिकाखयिषामासिव
चिकाखयिषाञ्चकृम / चिकाखयिषांचकृम / चिकाखयिषाम्बभूविम / चिकाखयिषांबभूविम / चिकाखयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकाखयिषिता
चिकाखयिषितारौ
चिकाखयिषितारः
मध्यम
चिकाखयिषितासि
चिकाखयिषितास्थः
चिकाखयिषितास्थ
उत्तम
चिकाखयिषितास्मि
चिकाखयिषितास्वः
चिकाखयिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकाखयिषिष्यति
चिकाखयिषिष्यतः
चिकाखयिषिष्यन्ति
मध्यम
चिकाखयिषिष्यसि
चिकाखयिषिष्यथः
चिकाखयिषिष्यथ
उत्तम
चिकाखयिषिष्यामि
चिकाखयिषिष्यावः
चिकाखयिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकाखयिषतात् / चिकाखयिषताद् / चिकाखयिषतु
चिकाखयिषताम्
चिकाखयिषन्तु
मध्यम
चिकाखयिषतात् / चिकाखयिषताद् / चिकाखयिष
चिकाखयिषतम्
चिकाखयिषत
उत्तम
चिकाखयिषाणि
चिकाखयिषाव
चिकाखयिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकाखयिषत् / अचिकाखयिषद्
अचिकाखयिषताम्
अचिकाखयिषन्
मध्यम
अचिकाखयिषः
अचिकाखयिषतम्
अचिकाखयिषत
उत्तम
अचिकाखयिषम्
अचिकाखयिषाव
अचिकाखयिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकाखयिषेत् / चिकाखयिषेद्
चिकाखयिषेताम्
चिकाखयिषेयुः
मध्यम
चिकाखयिषेः
चिकाखयिषेतम्
चिकाखयिषेत
उत्तम
चिकाखयिषेयम्
चिकाखयिषेव
चिकाखयिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकाखयिष्यात् / चिकाखयिष्याद्
चिकाखयिष्यास्ताम्
चिकाखयिष्यासुः
मध्यम
चिकाखयिष्याः
चिकाखयिष्यास्तम्
चिकाखयिष्यास्त
उत्तम
चिकाखयिष्यासम्
चिकाखयिष्यास्व
चिकाखयिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकाखयिषीत् / अचिकाखयिषीद्
अचिकाखयिषिष्टाम्
अचिकाखयिषिषुः
मध्यम
अचिकाखयिषीः
अचिकाखयिषिष्टम्
अचिकाखयिषिष्ट
उत्तम
अचिकाखयिषिषम्
अचिकाखयिषिष्व
अचिकाखयिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकाखयिषिष्यत् / अचिकाखयिषिष्यद्
अचिकाखयिषिष्यताम्
अचिकाखयिषिष्यन्
मध्यम
अचिकाखयिषिष्यः
अचिकाखयिषिष्यतम्
अचिकाखयिषिष्यत
उत्तम
अचिकाखयिषिष्यम्
अचिकाखयिषिष्याव
अचिकाखयिषिष्याम