कख् + णिच्+सन् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकाखयिषते
चिकाखयिषेते
चिकाखयिषन्ते
मध्यम
चिकाखयिषसे
चिकाखयिषेथे
चिकाखयिषध्वे
उत्तम
चिकाखयिषे
चिकाखयिषावहे
चिकाखयिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकाखयिषाञ्चक्रे / चिकाखयिषांचक्रे / चिकाखयिषाम्बभूव / चिकाखयिषांबभूव / चिकाखयिषामास
चिकाखयिषाञ्चक्राते / चिकाखयिषांचक्राते / चिकाखयिषाम्बभूवतुः / चिकाखयिषांबभूवतुः / चिकाखयिषामासतुः
चिकाखयिषाञ्चक्रिरे / चिकाखयिषांचक्रिरे / चिकाखयिषाम्बभूवुः / चिकाखयिषांबभूवुः / चिकाखयिषामासुः
मध्यम
चिकाखयिषाञ्चकृषे / चिकाखयिषांचकृषे / चिकाखयिषाम्बभूविथ / चिकाखयिषांबभूविथ / चिकाखयिषामासिथ
चिकाखयिषाञ्चक्राथे / चिकाखयिषांचक्राथे / चिकाखयिषाम्बभूवथुः / चिकाखयिषांबभूवथुः / चिकाखयिषामासथुः
चिकाखयिषाञ्चकृढ्वे / चिकाखयिषांचकृढ्वे / चिकाखयिषाम्बभूव / चिकाखयिषांबभूव / चिकाखयिषामास
उत्तम
चिकाखयिषाञ्चक्रे / चिकाखयिषांचक्रे / चिकाखयिषाम्बभूव / चिकाखयिषांबभूव / चिकाखयिषामास
चिकाखयिषाञ्चकृवहे / चिकाखयिषांचकृवहे / चिकाखयिषाम्बभूविव / चिकाखयिषांबभूविव / चिकाखयिषामासिव
चिकाखयिषाञ्चकृमहे / चिकाखयिषांचकृमहे / चिकाखयिषाम्बभूविम / चिकाखयिषांबभूविम / चिकाखयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकाखयिषिता
चिकाखयिषितारौ
चिकाखयिषितारः
मध्यम
चिकाखयिषितासे
चिकाखयिषितासाथे
चिकाखयिषिताध्वे
उत्तम
चिकाखयिषिताहे
चिकाखयिषितास्वहे
चिकाखयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकाखयिषिष्यते
चिकाखयिषिष्येते
चिकाखयिषिष्यन्ते
मध्यम
चिकाखयिषिष्यसे
चिकाखयिषिष्येथे
चिकाखयिषिष्यध्वे
उत्तम
चिकाखयिषिष्ये
चिकाखयिषिष्यावहे
चिकाखयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकाखयिषताम्
चिकाखयिषेताम्
चिकाखयिषन्ताम्
मध्यम
चिकाखयिषस्व
चिकाखयिषेथाम्
चिकाखयिषध्वम्
उत्तम
चिकाखयिषै
चिकाखयिषावहै
चिकाखयिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकाखयिषत
अचिकाखयिषेताम्
अचिकाखयिषन्त
मध्यम
अचिकाखयिषथाः
अचिकाखयिषेथाम्
अचिकाखयिषध्वम्
उत्तम
अचिकाखयिषे
अचिकाखयिषावहि
अचिकाखयिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकाखयिषेत
चिकाखयिषेयाताम्
चिकाखयिषेरन्
मध्यम
चिकाखयिषेथाः
चिकाखयिषेयाथाम्
चिकाखयिषेध्वम्
उत्तम
चिकाखयिषेय
चिकाखयिषेवहि
चिकाखयिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकाखयिषिषीष्ट
चिकाखयिषिषीयास्ताम्
चिकाखयिषिषीरन्
मध्यम
चिकाखयिषिषीष्ठाः
चिकाखयिषिषीयास्थाम्
चिकाखयिषिषीध्वम्
उत्तम
चिकाखयिषिषीय
चिकाखयिषिषीवहि
चिकाखयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकाखयिषिष्ट
अचिकाखयिषिषाताम्
अचिकाखयिषिषत
मध्यम
अचिकाखयिषिष्ठाः
अचिकाखयिषिषाथाम्
अचिकाखयिषिढ्वम्
उत्तम
अचिकाखयिषिषि
अचिकाखयिषिष्वहि
अचिकाखयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकाखयिषिष्यत
अचिकाखयिषिष्येताम्
अचिकाखयिषिष्यन्त
मध्यम
अचिकाखयिषिष्यथाः
अचिकाखयिषिष्येथाम्
अचिकाखयिषिष्यध्वम्
उत्तम
अचिकाखयिषिष्ये
अचिकाखयिषिष्यावहि
अचिकाखयिषिष्यामहि