कख् + णिच्+सन् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिकाखयिषाञ्चकार / चिकाखयिषांचकार / चिकाखयिषाम्बभूव / चिकाखयिषांबभूव / चिकाखयिषामास
चिकाखयिषाञ्चक्रतुः / चिकाखयिषांचक्रतुः / चिकाखयिषाम्बभूवतुः / चिकाखयिषांबभूवतुः / चिकाखयिषामासतुः
चिकाखयिषाञ्चक्रुः / चिकाखयिषांचक्रुः / चिकाखयिषाम्बभूवुः / चिकाखयिषांबभूवुः / चिकाखयिषामासुः
मध्यम
चिकाखयिषाञ्चकर्थ / चिकाखयिषांचकर्थ / चिकाखयिषाम्बभूविथ / चिकाखयिषांबभूविथ / चिकाखयिषामासिथ
चिकाखयिषाञ्चक्रथुः / चिकाखयिषांचक्रथुः / चिकाखयिषाम्बभूवथुः / चिकाखयिषांबभूवथुः / चिकाखयिषामासथुः
चिकाखयिषाञ्चक्र / चिकाखयिषांचक्र / चिकाखयिषाम्बभूव / चिकाखयिषांबभूव / चिकाखयिषामास
उत्तम
चिकाखयिषाञ्चकर / चिकाखयिषांचकर / चिकाखयिषाञ्चकार / चिकाखयिषांचकार / चिकाखयिषाम्बभूव / चिकाखयिषांबभूव / चिकाखयिषामास
चिकाखयिषाञ्चकृव / चिकाखयिषांचकृव / चिकाखयिषाम्बभूविव / चिकाखयिषांबभूविव / चिकाखयिषामासिव
चिकाखयिषाञ्चकृम / चिकाखयिषांचकृम / चिकाखयिषाम्बभूविम / चिकाखयिषांबभूविम / चिकाखयिषामासिम