कख् + णिच्+सन् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिकाखयिषाञ्चक्रे / चिकाखयिषांचक्रे / चिकाखयिषाम्बभूव / चिकाखयिषांबभूव / चिकाखयिषामास
चिकाखयिषाञ्चक्राते / चिकाखयिषांचक्राते / चिकाखयिषाम्बभूवतुः / चिकाखयिषांबभूवतुः / चिकाखयिषामासतुः
चिकाखयिषाञ्चक्रिरे / चिकाखयिषांचक्रिरे / चिकाखयिषाम्बभूवुः / चिकाखयिषांबभूवुः / चिकाखयिषामासुः
मध्यम
चिकाखयिषाञ्चकृषे / चिकाखयिषांचकृषे / चिकाखयिषाम्बभूविथ / चिकाखयिषांबभूविथ / चिकाखयिषामासिथ
चिकाखयिषाञ्चक्राथे / चिकाखयिषांचक्राथे / चिकाखयिषाम्बभूवथुः / चिकाखयिषांबभूवथुः / चिकाखयिषामासथुः
चिकाखयिषाञ्चकृढ्वे / चिकाखयिषांचकृढ्वे / चिकाखयिषाम्बभूव / चिकाखयिषांबभूव / चिकाखयिषामास
उत्तम
चिकाखयिषाञ्चक्रे / चिकाखयिषांचक्रे / चिकाखयिषाम्बभूव / चिकाखयिषांबभूव / चिकाखयिषामास
चिकाखयिषाञ्चकृवहे / चिकाखयिषांचकृवहे / चिकाखयिषाम्बभूविव / चिकाखयिषांबभूविव / चिकाखयिषामासिव
चिकाखयिषाञ्चकृमहे / चिकाखयिषांचकृमहे / चिकाखयिषाम्बभूविम / चिकाखयिषांबभूविम / चिकाखयिषामासिम